Declension table of ?cumbitavat

Deva

MasculineSingularDualPlural
Nominativecumbitavān cumbitavantau cumbitavantaḥ
Vocativecumbitavan cumbitavantau cumbitavantaḥ
Accusativecumbitavantam cumbitavantau cumbitavataḥ
Instrumentalcumbitavatā cumbitavadbhyām cumbitavadbhiḥ
Dativecumbitavate cumbitavadbhyām cumbitavadbhyaḥ
Ablativecumbitavataḥ cumbitavadbhyām cumbitavadbhyaḥ
Genitivecumbitavataḥ cumbitavatoḥ cumbitavatām
Locativecumbitavati cumbitavatoḥ cumbitavatsu

Compound cumbitavat -

Adverb -cumbitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria