Declension table of cumbita

Deva

MasculineSingularDualPlural
Nominativecumbitaḥ cumbitau cumbitāḥ
Vocativecumbita cumbitau cumbitāḥ
Accusativecumbitam cumbitau cumbitān
Instrumentalcumbitena cumbitābhyām cumbitaiḥ cumbitebhiḥ
Dativecumbitāya cumbitābhyām cumbitebhyaḥ
Ablativecumbitāt cumbitābhyām cumbitebhyaḥ
Genitivecumbitasya cumbitayoḥ cumbitānām
Locativecumbite cumbitayoḥ cumbiteṣu

Compound cumbita -

Adverb -cumbitam -cumbitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria