Declension table of ?cumbiṣyat

Deva

MasculineSingularDualPlural
Nominativecumbiṣyan cumbiṣyantau cumbiṣyantaḥ
Vocativecumbiṣyan cumbiṣyantau cumbiṣyantaḥ
Accusativecumbiṣyantam cumbiṣyantau cumbiṣyataḥ
Instrumentalcumbiṣyatā cumbiṣyadbhyām cumbiṣyadbhiḥ
Dativecumbiṣyate cumbiṣyadbhyām cumbiṣyadbhyaḥ
Ablativecumbiṣyataḥ cumbiṣyadbhyām cumbiṣyadbhyaḥ
Genitivecumbiṣyataḥ cumbiṣyatoḥ cumbiṣyatām
Locativecumbiṣyati cumbiṣyatoḥ cumbiṣyatsu

Compound cumbiṣyat -

Adverb -cumbiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria