Declension table of ?cumbiṣyantī

Deva

FeminineSingularDualPlural
Nominativecumbiṣyantī cumbiṣyantyau cumbiṣyantyaḥ
Vocativecumbiṣyanti cumbiṣyantyau cumbiṣyantyaḥ
Accusativecumbiṣyantīm cumbiṣyantyau cumbiṣyantīḥ
Instrumentalcumbiṣyantyā cumbiṣyantībhyām cumbiṣyantībhiḥ
Dativecumbiṣyantyai cumbiṣyantībhyām cumbiṣyantībhyaḥ
Ablativecumbiṣyantyāḥ cumbiṣyantībhyām cumbiṣyantībhyaḥ
Genitivecumbiṣyantyāḥ cumbiṣyantyoḥ cumbiṣyantīnām
Locativecumbiṣyantyām cumbiṣyantyoḥ cumbiṣyantīṣu

Compound cumbiṣyanti - cumbiṣyantī -

Adverb -cumbiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria