सुबन्तावली ?चुम्बयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाचुम्बयितव्यः चुम्बयितव्यौ चुम्बयितव्याः
सम्बोधनम्चुम्बयितव्य चुम्बयितव्यौ चुम्बयितव्याः
द्वितीयाचुम्बयितव्यम् चुम्बयितव्यौ चुम्बयितव्यान्
तृतीयाचुम्बयितव्येन चुम्बयितव्याभ्याम् चुम्बयितव्यैः चुम्बयितव्येभिः
चतुर्थीचुम्बयितव्याय चुम्बयितव्याभ्याम् चुम्बयितव्येभ्यः
पञ्चमीचुम्बयितव्यात् चुम्बयितव्याभ्याम् चुम्बयितव्येभ्यः
षष्ठीचुम्बयितव्यस्य चुम्बयितव्ययोः चुम्बयितव्यानाम्
सप्तमीचुम्बयितव्ये चुम्बयितव्ययोः चुम्बयितव्येषु

समास चुम्बयितव्य

अव्यय ॰चुम्बयितव्यम् ॰चुम्बयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria