सुबन्तावली ?चुम्बयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाचुम्बयिष्यन्ती चुम्बयिष्यन्त्यौ चुम्बयिष्यन्त्यः
सम्बोधनम्चुम्बयिष्यन्ति चुम्बयिष्यन्त्यौ चुम्बयिष्यन्त्यः
द्वितीयाचुम्बयिष्यन्तीम् चुम्बयिष्यन्त्यौ चुम्बयिष्यन्तीः
तृतीयाचुम्बयिष्यन्त्या चुम्बयिष्यन्तीभ्याम् चुम्बयिष्यन्तीभिः
चतुर्थीचुम्बयिष्यन्त्यै चुम्बयिष्यन्तीभ्याम् चुम्बयिष्यन्तीभ्यः
पञ्चमीचुम्बयिष्यन्त्याः चुम्बयिष्यन्तीभ्याम् चुम्बयिष्यन्तीभ्यः
षष्ठीचुम्बयिष्यन्त्याः चुम्बयिष्यन्त्योः चुम्बयिष्यन्तीनाम्
सप्तमीचुम्बयिष्यन्त्याम् चुम्बयिष्यन्त्योः चुम्बयिष्यन्तीषु

समास चुम्बयिष्यन्ति चुम्बयिष्यन्ती

अव्यय ॰चुम्बयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria