सुबन्तावली ?चुम्बयत्

Roma

पुमान्एकद्विबहु
प्रथमाचुम्बयन् चुम्बयन्तौ चुम्बयन्तः
सम्बोधनम्चुम्बयन् चुम्बयन्तौ चुम्बयन्तः
द्वितीयाचुम्बयन्तम् चुम्बयन्तौ चुम्बयतः
तृतीयाचुम्बयता चुम्बयद्भ्याम् चुम्बयद्भिः
चतुर्थीचुम्बयते चुम्बयद्भ्याम् चुम्बयद्भ्यः
पञ्चमीचुम्बयतः चुम्बयद्भ्याम् चुम्बयद्भ्यः
षष्ठीचुम्बयतः चुम्बयतोः चुम्बयताम्
सप्तमीचुम्बयति चुम्बयतोः चुम्बयत्सु

समास चुम्बयत्

अव्यय ॰चुम्बयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria