Declension table of ?cumbat

Deva

MasculineSingularDualPlural
Nominativecumban cumbantau cumbantaḥ
Vocativecumban cumbantau cumbantaḥ
Accusativecumbantam cumbantau cumbataḥ
Instrumentalcumbatā cumbadbhyām cumbadbhiḥ
Dativecumbate cumbadbhyām cumbadbhyaḥ
Ablativecumbataḥ cumbadbhyām cumbadbhyaḥ
Genitivecumbataḥ cumbatoḥ cumbatām
Locativecumbati cumbatoḥ cumbatsu

Compound cumbat -

Adverb -cumbantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria