Declension table of ?cumbantī

Deva

FeminineSingularDualPlural
Nominativecumbantī cumbantyau cumbantyaḥ
Vocativecumbanti cumbantyau cumbantyaḥ
Accusativecumbantīm cumbantyau cumbantīḥ
Instrumentalcumbantyā cumbantībhyām cumbantībhiḥ
Dativecumbantyai cumbantībhyām cumbantībhyaḥ
Ablativecumbantyāḥ cumbantībhyām cumbantībhyaḥ
Genitivecumbantyāḥ cumbantyoḥ cumbantīnām
Locativecumbantyām cumbantyoḥ cumbantīṣu

Compound cumbanti - cumbantī -

Adverb -cumbanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria