Declension table of cumbakamaṇi

Deva

MasculineSingularDualPlural
Nominativecumbakamaṇiḥ cumbakamaṇī cumbakamaṇayaḥ
Vocativecumbakamaṇe cumbakamaṇī cumbakamaṇayaḥ
Accusativecumbakamaṇim cumbakamaṇī cumbakamaṇīn
Instrumentalcumbakamaṇinā cumbakamaṇibhyām cumbakamaṇibhiḥ
Dativecumbakamaṇaye cumbakamaṇibhyām cumbakamaṇibhyaḥ
Ablativecumbakamaṇeḥ cumbakamaṇibhyām cumbakamaṇibhyaḥ
Genitivecumbakamaṇeḥ cumbakamaṇyoḥ cumbakamaṇīnām
Locativecumbakamaṇau cumbakamaṇyoḥ cumbakamaṇiṣu

Compound cumbakamaṇi -

Adverb -cumbakamaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria