Declension table of cumbaka

Deva

NeuterSingularDualPlural
Nominativecumbakam cumbake cumbakāni
Vocativecumbaka cumbake cumbakāni
Accusativecumbakam cumbake cumbakāni
Instrumentalcumbakena cumbakābhyām cumbakaiḥ
Dativecumbakāya cumbakābhyām cumbakebhyaḥ
Ablativecumbakāt cumbakābhyām cumbakebhyaḥ
Genitivecumbakasya cumbakayoḥ cumbakānām
Locativecumbake cumbakayoḥ cumbakeṣu

Compound cumbaka -

Adverb -cumbakam -cumbakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria