Declension table of cumbaka

Deva

MasculineSingularDualPlural
Nominativecumbakaḥ cumbakau cumbakāḥ
Vocativecumbaka cumbakau cumbakāḥ
Accusativecumbakam cumbakau cumbakān
Instrumentalcumbakena cumbakābhyām cumbakaiḥ cumbakebhiḥ
Dativecumbakāya cumbakābhyām cumbakebhyaḥ
Ablativecumbakāt cumbakābhyām cumbakebhyaḥ
Genitivecumbakasya cumbakayoḥ cumbakānām
Locativecumbake cumbakayoḥ cumbakeṣu

Compound cumbaka -

Adverb -cumbakam -cumbakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria