Declension table of cumba

Deva

MasculineSingularDualPlural
Nominativecumbaḥ cumbau cumbāḥ
Vocativecumba cumbau cumbāḥ
Accusativecumbam cumbau cumbān
Instrumentalcumbena cumbābhyām cumbaiḥ cumbebhiḥ
Dativecumbāya cumbābhyām cumbebhyaḥ
Ablativecumbāt cumbābhyām cumbebhyaḥ
Genitivecumbasya cumbayoḥ cumbānām
Locativecumbe cumbayoḥ cumbeṣu

Compound cumba -

Adverb -cumbam -cumbāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria