Declension table of ?culumpyamāna

Deva

NeuterSingularDualPlural
Nominativeculumpyamānam culumpyamāne culumpyamānāni
Vocativeculumpyamāna culumpyamāne culumpyamānāni
Accusativeculumpyamānam culumpyamāne culumpyamānāni
Instrumentalculumpyamānena culumpyamānābhyām culumpyamānaiḥ
Dativeculumpyamānāya culumpyamānābhyām culumpyamānebhyaḥ
Ablativeculumpyamānāt culumpyamānābhyām culumpyamānebhyaḥ
Genitiveculumpyamānasya culumpyamānayoḥ culumpyamānānām
Locativeculumpyamāne culumpyamānayoḥ culumpyamāneṣu

Compound culumpyamāna -

Adverb -culumpyamānam -culumpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria