Declension table of ?culumpyamāna

Deva

MasculineSingularDualPlural
Nominativeculumpyamānaḥ culumpyamānau culumpyamānāḥ
Vocativeculumpyamāna culumpyamānau culumpyamānāḥ
Accusativeculumpyamānam culumpyamānau culumpyamānān
Instrumentalculumpyamānena culumpyamānābhyām culumpyamānaiḥ culumpyamānebhiḥ
Dativeculumpyamānāya culumpyamānābhyām culumpyamānebhyaḥ
Ablativeculumpyamānāt culumpyamānābhyām culumpyamānebhyaḥ
Genitiveculumpyamānasya culumpyamānayoḥ culumpyamānānām
Locativeculumpyamāne culumpyamānayoḥ culumpyamāneṣu

Compound culumpyamāna -

Adverb -culumpyamānam -culumpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria