Declension table of ?culumpitavyā

Deva

FeminineSingularDualPlural
Nominativeculumpitavyā culumpitavye culumpitavyāḥ
Vocativeculumpitavye culumpitavye culumpitavyāḥ
Accusativeculumpitavyām culumpitavye culumpitavyāḥ
Instrumentalculumpitavyayā culumpitavyābhyām culumpitavyābhiḥ
Dativeculumpitavyāyai culumpitavyābhyām culumpitavyābhyaḥ
Ablativeculumpitavyāyāḥ culumpitavyābhyām culumpitavyābhyaḥ
Genitiveculumpitavyāyāḥ culumpitavyayoḥ culumpitavyānām
Locativeculumpitavyāyām culumpitavyayoḥ culumpitavyāsu

Adverb -culumpitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria