Declension table of ?culumpitavatī

Deva

FeminineSingularDualPlural
Nominativeculumpitavatī culumpitavatyau culumpitavatyaḥ
Vocativeculumpitavati culumpitavatyau culumpitavatyaḥ
Accusativeculumpitavatīm culumpitavatyau culumpitavatīḥ
Instrumentalculumpitavatyā culumpitavatībhyām culumpitavatībhiḥ
Dativeculumpitavatyai culumpitavatībhyām culumpitavatībhyaḥ
Ablativeculumpitavatyāḥ culumpitavatībhyām culumpitavatībhyaḥ
Genitiveculumpitavatyāḥ culumpitavatyoḥ culumpitavatīnām
Locativeculumpitavatyām culumpitavatyoḥ culumpitavatīṣu

Compound culumpitavati - culumpitavatī -

Adverb -culumpitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria