Declension table of ?culumpitavat

Deva

NeuterSingularDualPlural
Nominativeculumpitavat culumpitavantī culumpitavatī culumpitavanti
Vocativeculumpitavat culumpitavantī culumpitavatī culumpitavanti
Accusativeculumpitavat culumpitavantī culumpitavatī culumpitavanti
Instrumentalculumpitavatā culumpitavadbhyām culumpitavadbhiḥ
Dativeculumpitavate culumpitavadbhyām culumpitavadbhyaḥ
Ablativeculumpitavataḥ culumpitavadbhyām culumpitavadbhyaḥ
Genitiveculumpitavataḥ culumpitavatoḥ culumpitavatām
Locativeculumpitavati culumpitavatoḥ culumpitavatsu

Adverb -culumpitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria