Declension table of ?culumpitavat

Deva

MasculineSingularDualPlural
Nominativeculumpitavān culumpitavantau culumpitavantaḥ
Vocativeculumpitavan culumpitavantau culumpitavantaḥ
Accusativeculumpitavantam culumpitavantau culumpitavataḥ
Instrumentalculumpitavatā culumpitavadbhyām culumpitavadbhiḥ
Dativeculumpitavate culumpitavadbhyām culumpitavadbhyaḥ
Ablativeculumpitavataḥ culumpitavadbhyām culumpitavadbhyaḥ
Genitiveculumpitavataḥ culumpitavatoḥ culumpitavatām
Locativeculumpitavati culumpitavatoḥ culumpitavatsu

Compound culumpitavat -

Adverb -culumpitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria