Declension table of ?culumpiṣyat

Deva

MasculineSingularDualPlural
Nominativeculumpiṣyan culumpiṣyantau culumpiṣyantaḥ
Vocativeculumpiṣyan culumpiṣyantau culumpiṣyantaḥ
Accusativeculumpiṣyantam culumpiṣyantau culumpiṣyataḥ
Instrumentalculumpiṣyatā culumpiṣyadbhyām culumpiṣyadbhiḥ
Dativeculumpiṣyate culumpiṣyadbhyām culumpiṣyadbhyaḥ
Ablativeculumpiṣyataḥ culumpiṣyadbhyām culumpiṣyadbhyaḥ
Genitiveculumpiṣyataḥ culumpiṣyatoḥ culumpiṣyatām
Locativeculumpiṣyati culumpiṣyatoḥ culumpiṣyatsu

Compound culumpiṣyat -

Adverb -culumpiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria