सुबन्तावली ?चुलुम्पिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाचुलुम्पिष्यन्ती चुलुम्पिष्यन्त्यौ चुलुम्पिष्यन्त्यः
सम्बोधनम्चुलुम्पिष्यन्ति चुलुम्पिष्यन्त्यौ चुलुम्पिष्यन्त्यः
द्वितीयाचुलुम्पिष्यन्तीम् चुलुम्पिष्यन्त्यौ चुलुम्पिष्यन्तीः
तृतीयाचुलुम्पिष्यन्त्या चुलुम्पिष्यन्तीभ्याम् चुलुम्पिष्यन्तीभिः
चतुर्थीचुलुम्पिष्यन्त्यै चुलुम्पिष्यन्तीभ्याम् चुलुम्पिष्यन्तीभ्यः
पञ्चमीचुलुम्पिष्यन्त्याः चुलुम्पिष्यन्तीभ्याम् चुलुम्पिष्यन्तीभ्यः
षष्ठीचुलुम्पिष्यन्त्याः चुलुम्पिष्यन्त्योः चुलुम्पिष्यन्तीनाम्
सप्तमीचुलुम्पिष्यन्त्याम् चुलुम्पिष्यन्त्योः चुलुम्पिष्यन्तीषु

समास चुलुम्पिष्यन्ति चुलुम्पिष्यन्ती

अव्यय ॰चुलुम्पिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria