Declension table of ?culumpiṣyantī

Deva

FeminineSingularDualPlural
Nominativeculumpiṣyantī culumpiṣyantyau culumpiṣyantyaḥ
Vocativeculumpiṣyanti culumpiṣyantyau culumpiṣyantyaḥ
Accusativeculumpiṣyantīm culumpiṣyantyau culumpiṣyantīḥ
Instrumentalculumpiṣyantyā culumpiṣyantībhyām culumpiṣyantībhiḥ
Dativeculumpiṣyantyai culumpiṣyantībhyām culumpiṣyantībhyaḥ
Ablativeculumpiṣyantyāḥ culumpiṣyantībhyām culumpiṣyantībhyaḥ
Genitiveculumpiṣyantyāḥ culumpiṣyantyoḥ culumpiṣyantīnām
Locativeculumpiṣyantyām culumpiṣyantyoḥ culumpiṣyantīṣu

Compound culumpiṣyanti - culumpiṣyantī -

Adverb -culumpiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria