सुबन्तावली ?चुलुम्पिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाचुलुम्पिष्यमाणा चुलुम्पिष्यमाणे चुलुम्पिष्यमाणाः
सम्बोधनम्चुलुम्पिष्यमाणे चुलुम्पिष्यमाणे चुलुम्पिष्यमाणाः
द्वितीयाचुलुम्पिष्यमाणाम् चुलुम्पिष्यमाणे चुलुम्पिष्यमाणाः
तृतीयाचुलुम्पिष्यमाणया चुलुम्पिष्यमाणाभ्याम् चुलुम्पिष्यमाणाभिः
चतुर्थीचुलुम्पिष्यमाणायै चुलुम्पिष्यमाणाभ्याम् चुलुम्पिष्यमाणाभ्यः
पञ्चमीचुलुम्पिष्यमाणायाः चुलुम्पिष्यमाणाभ्याम् चुलुम्पिष्यमाणाभ्यः
षष्ठीचुलुम्पिष्यमाणायाः चुलुम्पिष्यमाणयोः चुलुम्पिष्यमाणानाम्
सप्तमीचुलुम्पिष्यमाणायाम् चुलुम्पिष्यमाणयोः चुलुम्पिष्यमाणासु

अव्यय ॰चुलुम्पिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria