Declension table of ?culumpiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeculumpiṣyamāṇam culumpiṣyamāṇe culumpiṣyamāṇāni
Vocativeculumpiṣyamāṇa culumpiṣyamāṇe culumpiṣyamāṇāni
Accusativeculumpiṣyamāṇam culumpiṣyamāṇe culumpiṣyamāṇāni
Instrumentalculumpiṣyamāṇena culumpiṣyamāṇābhyām culumpiṣyamāṇaiḥ
Dativeculumpiṣyamāṇāya culumpiṣyamāṇābhyām culumpiṣyamāṇebhyaḥ
Ablativeculumpiṣyamāṇāt culumpiṣyamāṇābhyām culumpiṣyamāṇebhyaḥ
Genitiveculumpiṣyamāṇasya culumpiṣyamāṇayoḥ culumpiṣyamāṇānām
Locativeculumpiṣyamāṇe culumpiṣyamāṇayoḥ culumpiṣyamāṇeṣu

Compound culumpiṣyamāṇa -

Adverb -culumpiṣyamāṇam -culumpiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria