Declension table of ?culitavatī

Deva

FeminineSingularDualPlural
Nominativeculitavatī culitavatyau culitavatyaḥ
Vocativeculitavati culitavatyau culitavatyaḥ
Accusativeculitavatīm culitavatyau culitavatīḥ
Instrumentalculitavatyā culitavatībhyām culitavatībhiḥ
Dativeculitavatyai culitavatībhyām culitavatībhyaḥ
Ablativeculitavatyāḥ culitavatībhyām culitavatībhyaḥ
Genitiveculitavatyāḥ culitavatyoḥ culitavatīnām
Locativeculitavatyām culitavatyoḥ culitavatīṣu

Compound culitavati - culitavatī -

Adverb -culitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria