Declension table of ?culitavat

Deva

NeuterSingularDualPlural
Nominativeculitavat culitavantī culitavatī culitavanti
Vocativeculitavat culitavantī culitavatī culitavanti
Accusativeculitavat culitavantī culitavatī culitavanti
Instrumentalculitavatā culitavadbhyām culitavadbhiḥ
Dativeculitavate culitavadbhyām culitavadbhyaḥ
Ablativeculitavataḥ culitavadbhyām culitavadbhyaḥ
Genitiveculitavataḥ culitavatoḥ culitavatām
Locativeculitavati culitavatoḥ culitavatsu

Adverb -culitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria