Declension table of ?culitavat

Deva

MasculineSingularDualPlural
Nominativeculitavān culitavantau culitavantaḥ
Vocativeculitavan culitavantau culitavantaḥ
Accusativeculitavantam culitavantau culitavataḥ
Instrumentalculitavatā culitavadbhyām culitavadbhiḥ
Dativeculitavate culitavadbhyām culitavadbhyaḥ
Ablativeculitavataḥ culitavadbhyām culitavadbhyaḥ
Genitiveculitavataḥ culitavatoḥ culitavatām
Locativeculitavati culitavatoḥ culitavatsu

Compound culitavat -

Adverb -culitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria