Declension table of ?culitā

Deva

FeminineSingularDualPlural
Nominativeculitā culite culitāḥ
Vocativeculite culite culitāḥ
Accusativeculitām culite culitāḥ
Instrumentalculitayā culitābhyām culitābhiḥ
Dativeculitāyai culitābhyām culitābhyaḥ
Ablativeculitāyāḥ culitābhyām culitābhyaḥ
Genitiveculitāyāḥ culitayoḥ culitānām
Locativeculitāyām culitayoḥ culitāsu

Adverb -culitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria