Declension table of ?cukuñjvasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | cukuñjvat | cukuñjuṣī | cukuñjvāṃsi |
Vocative | cukuñjvat | cukuñjuṣī | cukuñjvāṃsi |
Accusative | cukuñjvat | cukuñjuṣī | cukuñjvāṃsi |
Instrumental | cukuñjuṣā | cukuñjvadbhyām | cukuñjvadbhiḥ |
Dative | cukuñjuṣe | cukuñjvadbhyām | cukuñjvadbhyaḥ |
Ablative | cukuñjuṣaḥ | cukuñjvadbhyām | cukuñjvadbhyaḥ |
Genitive | cukuñjuṣaḥ | cukuñjuṣoḥ | cukuñjuṣām |
Locative | cukuñjuṣi | cukuñjuṣoḥ | cukuñjvatsu |