Declension table of ?cukuñjvasDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cukuñjvān | cukuñjvāṃsau | cukuñjvāṃsaḥ |
Vocative | cukuñjvan | cukuñjvāṃsau | cukuñjvāṃsaḥ |
Accusative | cukuñjvāṃsam | cukuñjvāṃsau | cukuñjuṣaḥ |
Instrumental | cukuñjuṣā | cukuñjvadbhyām | cukuñjvadbhiḥ |
Dative | cukuñjuṣe | cukuñjvadbhyām | cukuñjvadbhyaḥ |
Ablative | cukuñjuṣaḥ | cukuñjvadbhyām | cukuñjvadbhyaḥ |
Genitive | cukuñjuṣaḥ | cukuñjuṣoḥ | cukuñjuṣām |
Locative | cukuñjuṣi | cukuñjuṣoḥ | cukuñjvatsu |