Declension table of ?cukuñjuṣīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cukuñjuṣī | cukuñjuṣyau | cukuñjuṣyaḥ |
Vocative | cukuñjuṣi | cukuñjuṣyau | cukuñjuṣyaḥ |
Accusative | cukuñjuṣīm | cukuñjuṣyau | cukuñjuṣīḥ |
Instrumental | cukuñjuṣyā | cukuñjuṣībhyām | cukuñjuṣībhiḥ |
Dative | cukuñjuṣyai | cukuñjuṣībhyām | cukuñjuṣībhyaḥ |
Ablative | cukuñjuṣyāḥ | cukuñjuṣībhyām | cukuñjuṣībhyaḥ |
Genitive | cukuñjuṣyāḥ | cukuñjuṣyoḥ | cukuñjuṣīṇām |
Locative | cukuñjuṣyām | cukuñjuṣyoḥ | cukuñjuṣīṣu |