Declension table of ?cukuñjānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | cukuñjānam | cukuñjāne | cukuñjānāni |
Vocative | cukuñjāna | cukuñjāne | cukuñjānāni |
Accusative | cukuñjānam | cukuñjāne | cukuñjānāni |
Instrumental | cukuñjānena | cukuñjānābhyām | cukuñjānaiḥ |
Dative | cukuñjānāya | cukuñjānābhyām | cukuñjānebhyaḥ |
Ablative | cukuñjānāt | cukuñjānābhyām | cukuñjānebhyaḥ |
Genitive | cukuñjānasya | cukuñjānayoḥ | cukuñjānānām |
Locative | cukuñjāne | cukuñjānayoḥ | cukuñjāneṣu |