Declension table of ?cukuñjānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cukuñjānaḥ | cukuñjānau | cukuñjānāḥ |
Vocative | cukuñjāna | cukuñjānau | cukuñjānāḥ |
Accusative | cukuñjānam | cukuñjānau | cukuñjānān |
Instrumental | cukuñjānena | cukuñjānābhyām | cukuñjānaiḥ cukuñjānebhiḥ |
Dative | cukuñjānāya | cukuñjānābhyām | cukuñjānebhyaḥ |
Ablative | cukuñjānāt | cukuñjānābhyām | cukuñjānebhyaḥ |
Genitive | cukuñjānasya | cukuñjānayoḥ | cukuñjānānām |
Locative | cukuñjāne | cukuñjānayoḥ | cukuñjāneṣu |