सुबन्तावली ?चुकूर्दानRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | चुकूर्दानः | चुकूर्दानौ | चुकूर्दानाः |
सम्बोधनम् | चुकूर्दान | चुकूर्दानौ | चुकूर्दानाः |
द्वितीया | चुकूर्दानम् | चुकूर्दानौ | चुकूर्दानान् |
तृतीया | चुकूर्दानेन | चुकूर्दानाभ्याम् | चुकूर्दानैः चुकूर्दानेभिः |
चतुर्थी | चुकूर्दानाय | चुकूर्दानाभ्याम् | चुकूर्दानेभ्यः |
पञ्चमी | चुकूर्दानात् | चुकूर्दानाभ्याम् | चुकूर्दानेभ्यः |
षष्ठी | चुकूर्दानस्य | चुकूर्दानयोः | चुकूर्दानानाम् |
सप्तमी | चुकूर्दाने | चुकूर्दानयोः | चुकूर्दानेषु |