Declension table of ?cukūjuṣī

Deva

FeminineSingularDualPlural
Nominativecukūjuṣī cukūjuṣyau cukūjuṣyaḥ
Vocativecukūjuṣi cukūjuṣyau cukūjuṣyaḥ
Accusativecukūjuṣīm cukūjuṣyau cukūjuṣīḥ
Instrumentalcukūjuṣyā cukūjuṣībhyām cukūjuṣībhiḥ
Dativecukūjuṣyai cukūjuṣībhyām cukūjuṣībhyaḥ
Ablativecukūjuṣyāḥ cukūjuṣībhyām cukūjuṣībhyaḥ
Genitivecukūjuṣyāḥ cukūjuṣyoḥ cukūjuṣīṇām
Locativecukūjuṣyām cukūjuṣyoḥ cukūjuṣīṣu

Compound cukūjuṣi - cukūjuṣī -

Adverb -cukūjuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria