Declension table of ?cukutsāna

Deva

MasculineSingularDualPlural
Nominativecukutsānaḥ cukutsānau cukutsānāḥ
Vocativecukutsāna cukutsānau cukutsānāḥ
Accusativecukutsānam cukutsānau cukutsānān
Instrumentalcukutsānena cukutsānābhyām cukutsānaiḥ cukutsānebhiḥ
Dativecukutsānāya cukutsānābhyām cukutsānebhyaḥ
Ablativecukutsānāt cukutsānābhyām cukutsānebhyaḥ
Genitivecukutsānasya cukutsānayoḥ cukutsānānām
Locativecukutsāne cukutsānayoḥ cukutsāneṣu

Compound cukutsāna -

Adverb -cukutsānam -cukutsānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria