Declension table of ?cukunthuṣī

Deva

FeminineSingularDualPlural
Nominativecukunthuṣī cukunthuṣyau cukunthuṣyaḥ
Vocativecukunthuṣi cukunthuṣyau cukunthuṣyaḥ
Accusativecukunthuṣīm cukunthuṣyau cukunthuṣīḥ
Instrumentalcukunthuṣyā cukunthuṣībhyām cukunthuṣībhiḥ
Dativecukunthuṣyai cukunthuṣībhyām cukunthuṣībhyaḥ
Ablativecukunthuṣyāḥ cukunthuṣībhyām cukunthuṣībhyaḥ
Genitivecukunthuṣyāḥ cukunthuṣyoḥ cukunthuṣīṇām
Locativecukunthuṣyām cukunthuṣyoḥ cukunthuṣīṣu

Compound cukunthuṣi - cukunthuṣī -

Adverb -cukunthuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria