Declension table of ?cukumbuṣī

Deva

FeminineSingularDualPlural
Nominativecukumbuṣī cukumbuṣyau cukumbuṣyaḥ
Vocativecukumbuṣi cukumbuṣyau cukumbuṣyaḥ
Accusativecukumbuṣīm cukumbuṣyau cukumbuṣīḥ
Instrumentalcukumbuṣyā cukumbuṣībhyām cukumbuṣībhiḥ
Dativecukumbuṣyai cukumbuṣībhyām cukumbuṣībhyaḥ
Ablativecukumbuṣyāḥ cukumbuṣībhyām cukumbuṣībhyaḥ
Genitivecukumbuṣyāḥ cukumbuṣyoḥ cukumbuṣīṇām
Locativecukumbuṣyām cukumbuṣyoḥ cukumbuṣīṣu

Compound cukumbuṣi - cukumbuṣī -

Adverb -cukumbuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria