Declension table of ?cukumbāna

Deva

NeuterSingularDualPlural
Nominativecukumbānam cukumbāne cukumbānāni
Vocativecukumbāna cukumbāne cukumbānāni
Accusativecukumbānam cukumbāne cukumbānāni
Instrumentalcukumbānena cukumbānābhyām cukumbānaiḥ
Dativecukumbānāya cukumbānābhyām cukumbānebhyaḥ
Ablativecukumbānāt cukumbānābhyām cukumbānebhyaḥ
Genitivecukumbānasya cukumbānayoḥ cukumbānānām
Locativecukumbāne cukumbānayoḥ cukumbāneṣu

Compound cukumbāna -

Adverb -cukumbānam -cukumbānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria