Declension table of ?cukumbāna

Deva

MasculineSingularDualPlural
Nominativecukumbānaḥ cukumbānau cukumbānāḥ
Vocativecukumbāna cukumbānau cukumbānāḥ
Accusativecukumbānam cukumbānau cukumbānān
Instrumentalcukumbānena cukumbānābhyām cukumbānaiḥ cukumbānebhiḥ
Dativecukumbānāya cukumbānābhyām cukumbānebhyaḥ
Ablativecukumbānāt cukumbānābhyām cukumbānebhyaḥ
Genitivecukumbānasya cukumbānayoḥ cukumbānānām
Locativecukumbāne cukumbānayoḥ cukumbāneṣu

Compound cukumbāna -

Adverb -cukumbānam -cukumbānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria