Declension table of ?cukucāna

Deva

NeuterSingularDualPlural
Nominativecukucānam cukucāne cukucānāni
Vocativecukucāna cukucāne cukucānāni
Accusativecukucānam cukucāne cukucānāni
Instrumentalcukucānena cukucānābhyām cukucānaiḥ
Dativecukucānāya cukucānābhyām cukucānebhyaḥ
Ablativecukucānāt cukucānābhyām cukucānebhyaḥ
Genitivecukucānasya cukucānayoḥ cukucānānām
Locativecukucāne cukucānayoḥ cukucāneṣu

Compound cukucāna -

Adverb -cukucānam -cukucānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria