Declension table of ?cukuṇuṣī

Deva

FeminineSingularDualPlural
Nominativecukuṇuṣī cukuṇuṣyau cukuṇuṣyaḥ
Vocativecukuṇuṣi cukuṇuṣyau cukuṇuṣyaḥ
Accusativecukuṇuṣīm cukuṇuṣyau cukuṇuṣīḥ
Instrumentalcukuṇuṣyā cukuṇuṣībhyām cukuṇuṣībhiḥ
Dativecukuṇuṣyai cukuṇuṣībhyām cukuṇuṣībhyaḥ
Ablativecukuṇuṣyāḥ cukuṇuṣībhyām cukuṇuṣībhyaḥ
Genitivecukuṇuṣyāḥ cukuṇuṣyoḥ cukuṇuṣīṇām
Locativecukuṇuṣyām cukuṇuṣyoḥ cukuṇuṣīṣu

Compound cukuṇuṣi - cukuṇuṣī -

Adverb -cukuṇuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria