Declension table of ?cukuṇāna

Deva

NeuterSingularDualPlural
Nominativecukuṇānam cukuṇāne cukuṇānāni
Vocativecukuṇāna cukuṇāne cukuṇānāni
Accusativecukuṇānam cukuṇāne cukuṇānāni
Instrumentalcukuṇānena cukuṇānābhyām cukuṇānaiḥ
Dativecukuṇānāya cukuṇānābhyām cukuṇānebhyaḥ
Ablativecukuṇānāt cukuṇānābhyām cukuṇānebhyaḥ
Genitivecukuṇānasya cukuṇānayoḥ cukuṇānānām
Locativecukuṇāne cukuṇānayoḥ cukuṇāneṣu

Compound cukuṇāna -

Adverb -cukuṇānam -cukuṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria