Declension table of ?cukuṇḍāna

Deva

NeuterSingularDualPlural
Nominativecukuṇḍānam cukuṇḍāne cukuṇḍānāni
Vocativecukuṇḍāna cukuṇḍāne cukuṇḍānāni
Accusativecukuṇḍānam cukuṇḍāne cukuṇḍānāni
Instrumentalcukuṇḍānena cukuṇḍānābhyām cukuṇḍānaiḥ
Dativecukuṇḍānāya cukuṇḍānābhyām cukuṇḍānebhyaḥ
Ablativecukuṇḍānāt cukuṇḍānābhyām cukuṇḍānebhyaḥ
Genitivecukuṇḍānasya cukuṇḍānayoḥ cukuṇḍānānām
Locativecukuṇḍāne cukuṇḍānayoḥ cukuṇḍāneṣu

Compound cukuṇḍāna -

Adverb -cukuṇḍānam -cukuṇḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria