Declension table of ?cukuṃśāna

Deva

MasculineSingularDualPlural
Nominativecukuṃśānaḥ cukuṃśānau cukuṃśānāḥ
Vocativecukuṃśāna cukuṃśānau cukuṃśānāḥ
Accusativecukuṃśānam cukuṃśānau cukuṃśānān
Instrumentalcukuṃśānena cukuṃśānābhyām cukuṃśānaiḥ cukuṃśānebhiḥ
Dativecukuṃśānāya cukuṃśānābhyām cukuṃśānebhyaḥ
Ablativecukuṃśānāt cukuṃśānābhyām cukuṃśānebhyaḥ
Genitivecukuṃśānasya cukuṃśānayoḥ cukuṃśānānām
Locativecukuṃśāne cukuṃśānayoḥ cukuṃśāneṣu

Compound cukuṃśāna -

Adverb -cukuṃśānam -cukuṃśānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria