Declension table of ?cukuñcāna

Deva

NeuterSingularDualPlural
Nominativecukuñcānam cukuñcāne cukuñcānāni
Vocativecukuñcāna cukuñcāne cukuñcānāni
Accusativecukuñcānam cukuñcāne cukuñcānāni
Instrumentalcukuñcānena cukuñcānābhyām cukuñcānaiḥ
Dativecukuñcānāya cukuñcānābhyām cukuñcānebhyaḥ
Ablativecukuñcānāt cukuñcānābhyām cukuñcānebhyaḥ
Genitivecukuñcānasya cukuñcānayoḥ cukuñcānānām
Locativecukuñcāne cukuñcānayoḥ cukuñcāneṣu

Compound cukuñcāna -

Adverb -cukuñcānam -cukuñcānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria