Declension table of ?cukruñcvas

Deva

NeuterSingularDualPlural
Nominativecukruñcvat cukruñcuṣī cukruñcvāṃsi
Vocativecukruñcvat cukruñcuṣī cukruñcvāṃsi
Accusativecukruñcvat cukruñcuṣī cukruñcvāṃsi
Instrumentalcukruñcuṣā cukruñcvadbhyām cukruñcvadbhiḥ
Dativecukruñcuṣe cukruñcvadbhyām cukruñcvadbhyaḥ
Ablativecukruñcuṣaḥ cukruñcvadbhyām cukruñcvadbhyaḥ
Genitivecukruñcuṣaḥ cukruñcuṣoḥ cukruñcuṣām
Locativecukruñcuṣi cukruñcuṣoḥ cukruñcvatsu

Compound cukruñcvat -

Adverb -cukruñcvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria