Declension table of ?cukruśuṣī

Deva

FeminineSingularDualPlural
Nominativecukruśuṣī cukruśuṣyau cukruśuṣyaḥ
Vocativecukruśuṣi cukruśuṣyau cukruśuṣyaḥ
Accusativecukruśuṣīm cukruśuṣyau cukruśuṣīḥ
Instrumentalcukruśuṣyā cukruśuṣībhyām cukruśuṣībhiḥ
Dativecukruśuṣyai cukruśuṣībhyām cukruśuṣībhyaḥ
Ablativecukruśuṣyāḥ cukruśuṣībhyām cukruśuṣībhyaḥ
Genitivecukruśuṣyāḥ cukruśuṣyoḥ cukruśuṣīṇām
Locativecukruśuṣyām cukruśuṣyoḥ cukruśuṣīṣu

Compound cukruśuṣi - cukruśuṣī -

Adverb -cukruśuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria