Declension table of ?cukrudhāna

Deva

MasculineSingularDualPlural
Nominativecukrudhānaḥ cukrudhānau cukrudhānāḥ
Vocativecukrudhāna cukrudhānau cukrudhānāḥ
Accusativecukrudhānam cukrudhānau cukrudhānān
Instrumentalcukrudhānena cukrudhānābhyām cukrudhānaiḥ cukrudhānebhiḥ
Dativecukrudhānāya cukrudhānābhyām cukrudhānebhyaḥ
Ablativecukrudhānāt cukrudhānābhyām cukrudhānebhyaḥ
Genitivecukrudhānasya cukrudhānayoḥ cukrudhānānām
Locativecukrudhāne cukrudhānayoḥ cukrudhāneṣu

Compound cukrudhāna -

Adverb -cukrudhānam -cukrudhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria