Declension table of ?cukruñcvas

Deva

MasculineSingularDualPlural
Nominativecukruñcvān cukruñcvāṃsau cukruñcvāṃsaḥ
Vocativecukruñcvan cukruñcvāṃsau cukruñcvāṃsaḥ
Accusativecukruñcvāṃsam cukruñcvāṃsau cukruñcuṣaḥ
Instrumentalcukruñcuṣā cukruñcvadbhyām cukruñcvadbhiḥ
Dativecukruñcuṣe cukruñcvadbhyām cukruñcvadbhyaḥ
Ablativecukruñcuṣaḥ cukruñcvadbhyām cukruñcvadbhyaḥ
Genitivecukruñcuṣaḥ cukruñcuṣoḥ cukruñcuṣām
Locativecukruñcuṣi cukruñcuṣoḥ cukruñcvatsu

Compound cukruñcvat -

Adverb -cukruñcvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria